Announcements

HARI OM!!

Happy summer break to all!! See you in September at the ashram premises, for a new balavihar year!

Check the thumbnail on the left for the video and stills from the play.

Grade 6 teachers.

Class Presentation 2014

On March 16th, 2014, the day of holi, the 6th grade class presented a play integrating some of the values in mahaabhaarata and holi.  Every child from both the sections took part in the presentation.  The children, parents and teachers, all had a great time putting it together and presenting it.  Below are the links to look back and reminisce the show.  Enjoy!





The Family Tree


Daily Prayers - English

For samskRutam version, click here

Invocation prayer for an ambience conducive to learning:
om sahanaavavatu saha nau bhunaktu
saha vIryaM karavaavahai
tejasvi naavadhItamastu
maavidviShaavahai|
om shaanti shaanti shaantiH||

Prayer to the remover of obstacles (gaNesha):
shuklaambara-dharaM viShNuM shashi-varNaM chaturbhujam|
prasanna-vadanaM dhyaayet sarva vighnopashaantaye||

Prayer to the Goddess of knowledge (sarasvati):
sarasvati namastubhyaM varade kaamarUpiNi|
vidyaarambhaM kariShyaami siddhirbhavatu me sadaa||

Prayer to the teacher (guru):
gururbrahma gururviShNuH gururdevo maheshvaraH|
gurussaakShaat paraM brahma tasmai shrI gurave namaH||

Morning Prayer, right after waking up:
karaagre vasate lakShmIH karamUle sarasvatI|
karamadhye tu govindaH prabhaate karadarshanaM||

Prayer to mother earth (bhUdevI), before getting down from bed:
samudra-vasane devI parvata-stana-maNDale|
viShNu-patni namastubhyaM paada-sparshaM kShamasva me||

Prayer before eating food:
brahmaarpaNaM brahmahaviH brahmaagnau brahmaNaahutam|
brahmaiva tena gantavyaM brahmakarma samaadhinaa||
ahaM vaishvaanaro bhUtvaa praaNinaaM dehamaashritaH|
praaNaapaana samaayuktaH pachaamyannaM chaturvidham||

Evening Prayer, after lighting the lamp:
shubhaM karoti kalyaaNam aarogyaM dhana-sampadaH|
shatru-buddhi vinaashaaya dIpajyotirnamostute||

Bedtime Prayers, before falling asleep:
raamaM skandaM hanUmantaM vainateyaM vRukodaram|
shayane yassmarennityaM duHsvapnaM tasya nashyati||

kara-charaNa-kRutaM vaak-kaayajaM karmajaM vaa
shravaNa-nayanajaM vaa maanasaM vaaparaadham|
vihitamavihitaM vaa sarvametat kShamasva
jaya jaya karuNaabdhe shrI mahaadeva shaMbho||

Prayer for prosperity and welfare of all humanity:
sarve bhavantu sukhinaH sarve santu niraamayaaH|
sarve bhardraaNi pashyantu maa kashchit duHkha-bhaagbhavet||

Prayer for Meditation:
om pUrNamadaH pUrNamidaM pUrNaat pUrNamudachyate
pUrNasya pUrNamaadaaya pUrNamevaavashiShyate|
om shaanti shaanti shaantiH||



Daily Prayers - samskRutam

Invocation prayer for an ambience conducive to studying:
ॐ सहनाववतु सह नौ भुनक्तु
सह वीर्यं करवावहै
तेजस्वि नावधीतमस्तु
माविद्विषावहै|
ॐ शान्ति शान्ति शान्तिः||

Prayer to the remover of obstacles (gaNesha):
शुक्लाम्बर-धरं विष्णुं शशि-वर्णं चतुर्भुजम्।
प्रसन्न-वदनं ध्यायेत् सर्व विघ्नोपशान्तये॥

Prayer to the Goddess of knowledge (sarasvati):
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥

Prayer to the teacher (guru):
गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गुरुस्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः॥

Morning Prayer, right after waking up:
कराग्रे वसते लक्ष्मीः करमूले सरस्वती।
करमध्ये तु गोविन्दः प्रभाते करदर्शनं॥

Prayer to mother earth (bhUdevI), before getting down from bed:
समुद्र-वसने देवी पर्वत-स्तन-मण्डले।
विष्णु-पत्नि नमस्तुभ्यं पाद-स्पर्शं क्षमस्व मे॥

Prayer before eating food:
ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम्।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम्॥

Evening Prayer, after lighting the lamp:
शुभं करोति कल्याणम् आरोग्यं धन-सम्पदः।
शत्रु-बुद्धि विनाशाय दीपज्योतिर्नमोस्तुते॥

Bedtime Prayers, before falling asleep:
रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम्।
शयने यस्स्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति॥

कर-चरण-कृतं वाक्-कायजं कर्मजं वा
श्रवण-नयनजं वा मानसं वापराधम्।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्री महादेव शंभो॥

Prayer for prosperity and welfare of all humanity:
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भर्द्राणि पश्यन्तु मा कश्चित् दुःख-भाग्भवेत्॥

Prayer for Meditation:
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।
ॐ शान्ति शान्ति शान्तिः॥